The Holy Science by Swami Sri Yukteshwar Giri (Sanskrit only - ITRANS)
The Holy Science - Kaivalya Darsanam
स्वामि श्री युक्तेश्वरेण प्रणीतम्
कैवल्य दर्शनम्
---
Jump to Sanskrit - Devanagari font
      The Holy Science – Kaivalya Darshanam
      By Sri Swami Yukteswar Giri
Sanskrit-ITRANS
I. veda:1. nityaM pUrNam-anAdyanantaM brahma param |
tat-evaikam-evAdvaitaM sat ||
2. tatra sarvaj~na-prema-bIjam-chit sarvashakti-bIjam-Anandashcha ||
3. tat-sarva-shakti-bIja-jaDa-prakRRiti-vAsanAyA vyakta-bhAva: |
praNava-shabda: dik-kAlANau-api tasya rUpANi ||
4. tadeva jagat-kAraNaM mAyA Ishvarasya, tasya vyaShTir-avidyA ||
5. tat-sarvaj~na-prema-bijaM paraM tadeva kUTastha-chaitanyam |
puruShottama: tasyAbhAsa: puruSha: tasmAd-abheda: ||
6. chit-sakAshAd-aNor-mahattvaM tat-chittvaM, tatra-sat-adhyavasAya: |
sattvaM buddhi: tatastat-viparItaM mana: charame-abhimAno-aha~NkAra: tadeva jIva: ||
7. tat-aha~NkAra-chitta-vikAra-pa~ncha-tattvAni ||
+
8. tAnyeva kAraNa-sharIram puruShasya ||
+
9. teShAM triguNebhya: pa~nchadasha viShayendriyANi ||
+
10. etAni mano-buddhibhyAM saha saptadasha-sUkShmA~NgAni |
li~Nga-sharIrasya ||
11. tata: pa~ncha-tattvAnAM sthiti-shIla-tAmasika-viShaya-pa~ncha-tanmAtrANAM
pa~nchIkaraNena sthUla-sharIrasyA~NgAni jaDI-bhUta-pa~ncha-kShit-ap -tejo-marut-vyomAni-udbhUtAni ||
+
12. etAnyeva chaturviMshati: tattvAni ||
13. tatraiva chaturdasha-bhuvanAni vyAkhyAtAni ||
14. tanyeva pa~ncha koShAni puruShasya ||
15. sthUla-j~nAna-kramAt sUkShma-viShayendriya-j~nAnaM svapnavat ||
+
16. tat-kramAt mano-buddhi-j~nAnaM-chAyatam-iti parokSham ||
17. tata: sadguru-lAbho bhakti-yogashcha tenAparokSha: ||
18. tad-AtmAnam paramAtmani darshanaM-tata: kaivalyam ||
---
II. abhIShTam
1. ato mukti-jij~nAsA ||
2. mukti: svarUpe-avasthAnam ||
3. tadA sarvaklesha-nivRRitti: paramArtha-siddhishcha ||
4. itaratra kAmA’pUrNo janma-janmAntara-vyApo kleshamaya-du:kham ||
5. klesham avidyA-mAtram ||
+
6. bhAve-abhAvo abhAve bhAva ityevaM bodho-avidyA ||
7.tadevA’varaNa-vikShepa-shakti-vishiShTatvAt kShetraM-asmitA’bhinivesha-rAga-dveShANAm ||
+
8. tasyA’varaNa-shakter-asmitau-abhiniveshau vikShepa-shakteshcha rAga-dveShau ||
+
9. svAmi-shaktor-avivikta-j~nAnaM-asmitA ||
+
10. prAkRRitika-saMskAra-mAtram-abhinivesha: ||
+
11. sukhakara-viShaya-tRRiShNA rAga: ||
+
12. du:khakara-viShaya-tyAga-tRRiShNA dveSha: ||
13. klesha-mUla karma tadvipAka eva du:kham ||
14. sarva-du:khAnAM nivRRittir-ityartha: ||
+
15. nivRRittAvapi-‘anuvRRitti-‘abhAva: parama: ||
16. sarva-kAma-pUrNatve sarva-du:kha-mUla-klesha-nivRRitti: tadA paramArtha-siddhi: ||
+
17. sat-chid-Ananda-mayatva-prAptir-iti nitya-kAmA: ||
+
18. sadguru-datta-sAdhana-prabhAvAt chittasya prasAda evAnanda: ||
+
19. tata: sarva-du:khAnAM hAnam-tadA sarva-bhAvodayas-chit ||
+
20. tata: Atmano nityatvo-‘palabdhi: sat ||
+
21. tadeva svarUpaM puruShasya ||
22. tadA sarva-kAma-pUrNo-paramArtha-siddhikAt guNAnAm-pratiprasava Atmana: svarUpa-pratiShThA, tadeva kaivalyam ||
---
III. sAdhana
1. tapa: svAdhyAya-brahmanidhAnAni yaj~na: ||
+
2. mAtrA-sparsheShu titikShA tapa: ||
+
3. Atma-tatva-upadesha-shravaNa-manana-nididhyAsanaM-eva svAdhyAya: ||
+
4. praNava-shabda eva panthA brahmaNa:, tasmin Atma-samarpaNaM brahmanidhAnam ||
5. shraddhA-vIrya-smRRiti-samAdhy’anuShThAnAt tasyAvirbhaAva: ||
+
6. svabhAvaja-premasya vega-tIvratA shraddhA ||
7. shraddhA-sevita-sadguro: svabhAvajo-‘padesha-pAlane vIrya-lAbha: ||
+
8. sarva eva gurava: santApa-hAraka: saMshayach-Chedaka: shAnti-pradAyaka: sat tatsaMga: brahmavat karaNIya:|
viparItam-asat viShavad-varjanIyam ||
Quoted (within sutra 8 commentary):
apsu devo manuShyANAM divi devo manIShiNAm |
kAShTha-loShTreShu mUrkhANAM yuktasy-‘Atmani devatA ||
9. tad-vIryaM yama-niyamA-‘nuShThAnAt druDha-bhUmi: ||
+
10. ahiMsA-satyA-‘steya-brahmacharyA-‘parigrahA-‘dayo yama: ||
+
11. shaucha-santoSha-sadgurU-‘padesha-pAlanAdaya: niyama: ||
12. tata: pAsha-kShaya: ||
+
13. ghRRiNA-lajjA-bhaya-shoka-jugupsA-jAti-kula-mAnAni pAshAShTakam ||
+
14. tadA chittasya mahattvaM vIratvaM vA ||
+
15. gArhasthy-‘Ashrama-upayogy-‘Asana-prANAyAma-pratyAhAra-sAdhaneShu yogyatA cha || +
16. sthira-sukhaM-Asanam ||
+
17. prANAnAM saMyama: prANAyAma: ||
+
18. indriyANAm-antar-mukhatvaM pratyAhAra: ||
19. chitta-prasAde sati sarva-bhAvodaya: smRRiti: ||
+
20. tadev-‘Artha-mAtra-nirbhAsaM svarUpa-shUnyamiva samAdhi: ||
+
21. tata: saMyamas-tasmAt brahma-prakAshaka-praNava-shabdAnubhava: ||
+
22. tasmin-Atmano yogo bhakti-yogas-tadA divyatvam ||
23. mUDha-vikShipta-kShipta-ekAgra-niruddhAs-chitta-bhedAs-tato-jAtyantara-pariNAma: ||
24. mUDha-chittasya, viparyaya-vRRitti-vashAd, jIvasya shUdratvam, tadA brahmaNa: kalA-mAtra, indriya-grAhya-sthUla-viShaya-prakAshAt kali: ||
25. brahmaNa: prathama-pAda-pUrNe, dvitIya-sUkShma-viShaya-j~nAnA-prApta-saMdhikAle, chittasya vikShepas-tadA pramANa-vRRitti-vashAt kShatriyatvam ||
+
26. tata: sadguru-lAbho bhakti-yogashcha tadA-lokAntara-gamanam ||
27. bhUH-bhuvaH-svaH-mahaH-janaH-tapa: satyam-iti sapta lokA: ||
28. bhuvarloke brahmaNa: dvitIya-pAda-sUkShmAntar-jagat-prakAshAd dvApara:, jIvasya dvijatvaM-cha, tadA chittasya kShiptatvAt-tasya vRRittir-vikalpa: ||
29. svarge chittasya-ekAgra-tayAs, tasya vRRitti: smRRitis-tata:
brahmaNas-tRRitIya-pAda, jagat-kAraNa-prakRRiti-j~nAna-vashAt
tretA, tadA vipratvaM jIvasya ||
30. Mahar-loke chittasya niruddhatvAt-tasya vRRittir-nidrA
tata: sarva-vikArA-‘bhAve brahma-vastAtmA-‘nubhavAt
brAhmaNatvaM-tadA, brahmaNas-turIyAMsha-sat-padArtha-prakAshAt satyam ||
31. tadapi saMnyAsAt mAyAtita-jana-lokasthe mukta-saMnyAsI ||
+
32. tata: chaitanya-prakruti-tapo-loke AtmAnam-arpaNAt
satya-lokasthe kaivalyam ||
---
IV. vibhUti:
1. sahaja-dravya-tapo-mantrabhi: deha-traya-shuddhis-tata: siddhi: ||
+
2. sadguru-krupayA tal-labhyA ||
+
3. sahaja-dravyeNa sthUlasya, tapasA sUkShmasya, mantreNa kAraNa-deha-chittasya cha shuddhi: ||
4. sAdhana-prabhAveNa praNava-shabdA’-virbhAvas-tadeva mantra-chaitanyam ||
+
5. desha-bhede tasya bhedAt mantra-bheda: sAdhakeShu ||
6. shraddhA-yuktasya sadguru-lAbhas-tata: pravruttis-tadaiva pravarttakA-‘vasthA jIvasya ||
7. yama-niyama-sAdhanena pashutva-nAshas-tata: vIratvam-AsanAdi-sAdhane yogyatA cha tadaiva sAdhakA-‘vasthA pravarttakasya ||
8. tata: bhAvodayAt divyatvaM tasmin samAhite daiva-vANI praNavAnubhavas-tadaiva siddhA-‘vasthA sAdhakasya ||
9. tat-saMyamAt sapta-pAtAla-darshanam riShi-saptakasya chA-‘virbhAva: ||
10.tadA j~nAna-shakti-yoga-kramAt sapta-svarg-‘AdhikAras-tatas-chatur-manUnAm-AvirbhAva: ||
11. tata: bhUta-jayAd, aNimAdy-‘aishvaryas-‘yAvirbhAva: ||
12. tata: sruShTi-sthiti-pralaya-j~nAnAt sarva-nivrutti: |
tadA mAyA-‘tikrAnte AtmAnam paramAtmani darshanAt kaivalyam ||
---
Quote Paraphrased from shrI Adi shaMkarAchArya (in Conclusion):
  nalinI-dala-gata-jalam-atitaralaM tadvat-jIvanam-atishaya-chapalam |
kShaNam-iha sajjana-sa~Ngatir-ekA bhavati bhavArNava-taraNe naukA ||
---
OM tat sat brahmArpaNamastu ||
kShaNam-iha sajjana-sa~Ngatir-ekA bhavati bhavArNava-taraNe naukA ||
---
OM tat sat brahmArpaNamastu ||
      ज्ञानावतार स्वामि श्री युक्तेश्वराय नमः
    
  स्वामि श्री युक्तेश्वरेण प्रणीतम्
कैवल्य दर्शनम्
I. वेद:
      1. नित्यं पूर्णम्-अनादि-अनन्तं ब्रह्म परम् |
    
    
      तत्-एव-एकम्-एव-अद्वैतं सत् ||
    
    
      2. तत्र सर्वज्ञ-प्रेम-बीजम्-चित् सर्वशक्ति-बीजम्-आनन्दश्च ||
    
    
      3. तत्-सर्व-शक्ति-बीज-जड-प्रकृति-वासनाया व्यक्त-भाव: |
    
    
      प्रणव-शब्द: दिक्-काल-अणौ-अपि तस्य रूपाणि ||
    
    
      4. तदेव जगत्-कारणं माया ईश्वरस्य, तस्य व्यष्टिर्-अविद्या ||
    
    
      5. तत्-सर्वज्ञ-प्रेम-बीजं परं तदेव कूटस्थ-चैतन्यम् |
    
    
      पुरुषोत्तम: तस्य-आभास: पुरुष: तस्माद्-अभेद: ||
    
    
      6. चित्-सकाशाद्-अणोर्-महत्त्वं तत्-चित्त्वं, तत्र-सत्-अध्यवसाय: |
    
    
      सत्त्वं बुद्धि: ततस्तत्-विपरीतं मन: चरमे-अभिमानो-अहङ्कार: तदेव जीव:
        ||
    
    
      7. तत्-अहङ्कार-चित्त-विकार-पञ्च-तत्त्वानि || 
    
    +
    
      8. तान्येव कारण-शरीरम् पुरुषस्य || 
    
    +
    
      9. तेषां त्रिगुणेभ्य: पञ्चदश विषय-इन्द्रियाणि || 
    
    +
    
      10. एतानि मनो-बुद्धिभ्यां सह सप्तदश-सूक्ष्म-अङ्गानि |
    
    
      लिङ्ग-शरीरस्य ||   
    
    
      11. तत: पञ्च-तत्त्वानां
        स्थिति-शील-तामसिक-विषय-पञ्च-तन्मात्राणां 
    
    
      पञ्चीकरणेन स्थूल-शरीरस्य-अङ्गानि जडी-भूत-पञ्च-क्षित्-अप्
        -तेजो-मरुत्-व्योमानि-उद्भूतानि || 
    
    +
    
      12. एतान्येव चतुर्विंशति: तत्त्वानि ||  
    
    
      13. तत्रैव चतुर्दश-भुवनानि व्याख्यातानि ||
    
    
      14. त एव पञ्च कोषा: पुरुषस्य ||
    
    
      15. स्थूल-ज्ञान-क्रमात् सूक्ष्म-विषय-इन्द्रिय-ज्ञानं स्वप्नवत्
        || 
    
    +
    
      16. तत्-क्रमात् मनो-बुद्धि-ज्ञानं-च-आयातम्-इति  परोक्षम् ||
    
    
      17. तत: सद्गुरु-लाभो भक्ति-योगश्च तेन-अपरोक्ष: ||
    
    
      18. यत्-आत्मन: परमात्मनि दर्शनं-तत: कैवल्यम् ||
    
    
      --- 
    
    
      II. अभीष्टम् 
    
    
      1. अतो मुक्ति-जिज्ञासा ||
    
    
      2. मुक्ति: स्वरूपे-अवस्थानम्  ||
    
    
      3. तदा सर्वक्लेश-निवृत्ति: परमार्थ-सिद्धिश्च ||
    
    
      4. इतरत्र अपूर्ण-काम-जन्म-जन्मान्तर-व्यापि दु:खम्  ||
    
    
      5. क्लेशो अविद्या-मातृक: || 
    
    +
    
      6. भावे-अभावो अभावे भाव इत्येवं बोधो-अविद्या ||
    
    
      7.तदेव-आवरण-विक्षेप-शक्ति-विशिष्टत्वात्
        क्षेत्रं-अस्मिता-अभिनिवेश-राग-द्वेषाणाम् || 
    
    +
    
      8. तस्यावरण-शक्तेर्-अस्मिता-अभिनिवेशौ विक्षेप-शक्तेश्च राग-द्वेषौ
        || 
    
    +
    
      9. स्व-स्वामि-शक्त्योर्-अविविक्त-ज्ञानं-अस्मिता || 
    
    +
    
      10. प्राकृतिक-संस्कार-मात्रम्-अभिनिवेश: || 
    
    +
    
      11. सुखकर-विषय-तृष्णा राग: || 
    
    +
    
      12. दु:खकर-विषय-त्याग-तृष्णा द्वेष: ||
    
    
      13. क्लेश-मूलं कर्म तद्विपाक एव दु:खम् ||
    
    
        14. सर्व-दु:खानां निवृत्तिर्-इत्यर्थ: || 
      
      +
      
        15. निवृत्तौ-अपि-अनुवृत्ति-अभाव: परम: ||
      
      
        16. सर्व-काम-पूर्णत्वे सर्व-दु:ख-मूल-क्लेश-निवृत्ति: तदा
          परमार्थ-सिद्धि: || 
      
    +
    
      17. सत्-चित्-आनन्द-मयत्व-प्राप्तिर्-इति स्थिर-कामा: || 
    
    +
    
      18. सद्गुरु-दत्त-साधन-प्रभावात् चित्तस्य प्रसाद एव-आनन्द:
        || 
    
    +
    
      19. तत: सर्व-दु:खानां हानम्-तदा सर्व-भाव-उदय:-चित् || 
    
    +
    
      20. तत आत्मनो नित्यत्व-उपलब्धि: सत् || 
    
    +
    
      21. तदेव स्वरूपं पुरुषस्य ||
    
    
      22. तदा सर्व-काम-पूर्णो-परमार्थ-सिद्धिकात् गुणानाम्-प्रतिप्रसव आत्मन:
        स्वरूप-प्रतिष्ठा, तदेव कैवल्यम् ||
    
    ---
    
      III. साधनम् 
    
    
      1. तप: स्वाध्याय-ब्रह्मनिधानानि यज्ञ: || 
    
    +
    
      2. मात्रा-स्पर्शेषु तितिक्षा तप: || 
    
    +
    
      3. आत्म-तत्व-उपदेश-श्रवण-मनन-निदिध्यासनं-एव स्वाध्याय: || 
    
    +
    
      4. प्रणव-शब्द एव पन्था ब्रह्मण: तस्मिन् आत्म-समर्पणं ब्रह्मनिधानम्
        ||
    
    
      5. श्रद्धा-वीर्य-स्मृति-समाधि-अनुष्ठानात् तस्य-आविर्भव: || 
    
    +
    
      6. स्वभावज-प्रेम्ण: वेग-तीव्रता श्रद्धा ||
    
    
      7. श्रद्धा-सेवित-सद्गुरो: स्वभावज-उपदेश-पालने वीर्य-लाभ: || 
    
    +
    
      8. सर्व एव गुरव: सन्ताप-हारका: संशयच्-छेदका: शान्ति-प्रदायका: |
    
    
      सत् तत्संग: ब्रह्मवत् करणीय:, विपरीतम्-असत् विषवद्-वर्जनीयम् ||
    
    
      Quote (in 3.8 commentary):
    
    
      अप्सु देवो मनुष्याणां दिवि देवो मनीषिणाम् | 
    
    
      काष्ठ-लोष्ट्रेषु मूर्खाणां युक्तस्य-आत्मनि देवता || 
    
    
      9. तद्-वीर्यं यम-नियम-अनुष्ठानात्  द्रुढ-भूमि: || 
    
    +
    
      10. अहिंसा-सत्य-अस्तेय-ब्रह्मचर्य-अपरिग्रह-आदयो यम: || 
    
    +
    
      11. शौच-सन्तोष-सद्गुरु-उपदेश-पालन-आदय: नियम: ||
    
    
      12. तत: पाश-क्षय: || 
    
    +
    
      13. घृणा-लज्जा-भय-शोक-जुगुप्सा-जाति-कुल-माना: पाश-अष्टकम्
        || 
    
    +
    
      14. तदा चित्तस्य महत्त्वं वीरत्वं वा || 
    
    +
    
      15. गार्हस्थ्य-आश्रम-उपयोग्य-आसन-प्राणायाम-प्रत्याहार-साधनेषु योग्यता च
        || +
    
    
      16. स्थिर-सुखं-आसनम् || 
    
    +
    
      17. प्राणानां संयम: प्राणायाम: || 
    
    +
    
      18. इन्द्रियाणाम्-अन्त-र्मुखत्वं प्रत्याहार: ||
    
    
      19. चित्त-प्रसादे सति सर्व-भाव-उदय: स्मृति: || 
    
    +
    
      20. तदेव-अर्थमात्र-निर्भासं स्वरूप-शून्यमिव समाधि: || 
    
    +
    
      21. तत: संयमस्-तस्मात् ब्रह्म-प्रकाशक-प्रणव-शब्द-अनुभव: || 
    
    +
    
      22. तस्मिन्-आत्मनो योगो भक्ति-योगस्-तदा दिव्यत्वम् ||
    
    
      23.
        मूढ-विक्षिप्त-क्षिप्त-एकाग्र-निरुद्धाश्-चित्त-भेदास्-ततो-जाति-अन्तर-परिणाम:
        ||
    
    
      24. मूढ-चित्तस्य विपर्यय-वृत्ति-वशाद् जीवस्य शूद्रत्वम्, तदा ब्रह्मण:
        कला-मात्र-इन्द्रिय-ग्राह्य-स्थूल-विषय-प्रकाशात् कलि: ||
    
    
      25. ब्रह्मण: प्रथम-पाद-पूर्णत्वे
        द्वितीय-सूक्ष्म-विषय-ज्ञाना-प्राप्त-संधिकाले चित्तस्य विक्षेपस्-तदा
        प्रमाण-वृत्ति-वशात् क्षत्रियत्वम् || 
    
    +
    
      26. तत: सद्गुरु-लाभो भक्ति-योगश्च तदा-लोकान्तर-गमनम् ||
    
    
      27. भूः-भुवः-स्वः-महः-जनः-तप: सत्यम्-इति सप्त लोका: ||
    
    
      28. भुव-र्लोके ब्रह्मण: द्वितीय-पाद-सूक्ष्मान्त-र्जगत्-प्रकाशाद्
        द्वापर:, जीवस्य द्विजत्वं-च, तदा चित्तस्य क्षिप्तत्वात्-तस्य
        वृत्ति-र्विकल्प: ||
    
    
      29. स्वर्गे चित्तस्य-एकाग्र-तया वृत्ति: स्मृतिस्-तत: 
    
    
      ब्रह्मणस्-तृतीय-पाद-जगत्-कारण-प्रकृति-ज्ञान-वशात् 
    
    
      त्रेता, तदा विप्रत्वं जीवस्य ||
    
    
      30. मह-र्लोके चित्तस्य निरुद्धत्वात्-तस्य वृत्ति-र्निद्रा 
    
    
      तत: सर्व-विकार-अभावे ब्रह्मवत् स्वात्म-अनुभवात् 
    
    
      ब्रह्मणत्वं-तदा-ब्रह्मणस्-तुरीयांश-सत्-पदार्थ-प्रकाशात् सत्यम् ||
    
    
      31. तदपि संन्यासान् माया-अतित-जन-लोकस्थे मुक्त-संन्यासी ||
    
    +
    
      32. तत: चैतन्य-प्रकटित-तपो-लोके आत्मनो-अर्पणात् 
    
    
      सत्य-लोकस्थे कैवल्यम् ||  
    
    ---
    
      IV. विभूति:
    
    
      1. सहज-द्रव्य-तपो-मन्त्रै: देह-त्रय-शुद्धिस्-तत: सिद्धि: || 
    
    +
    
      2. सद्गुरु-कृपया सा लभ्या || 
    
    +
    
      3. सहज-द्रव्येण स्थूलस्य तपसा सूक्ष्मस्य मन्त्रेण कारण-देह-चित्तस्य च
        शुद्धि: ||
    
    
      4. साधन-प्रभावेण प्रणव-शब्द-आविर्भावस्-तदेव मन्त्र-चैतन्यम्
        || 
    
    +
    
      5. देश-भेदे तस्य भेदात् मन्त्र-भेद: साधकेषु ||
    
    
      6. श्रद्धा-युक्तस्य सद्गुरु-लाभस्-तत: प्रवृत्तिस्-तदैव
        प्रवर्त्तका-अवस्था जीवस्य ||
    
    
      7. यम-नियम-साधनेन पशुत्व-नाशस्-तत: वीरत्वम्-आसनादि-साधने योग्यता च तदैव
        साधका-अवस्था प्रवर्त्तकस्य ||
    
    
      8. तत: भाव-उदयात् दिव्यत्वं तस्मिन् समाहिते दैव-वाणी प्रणव-अनुभवस्-तदैव
        सिद्धा-अवस्था साधकस्य || 
    
    
      9. तत्-संयमात् सप्त-पाताल-दर्शनम् ऋषि-सप्तकस्य च-आविर्भाव: ||
    
    
      10.तदा ज्ञान-शक्ति-योग-क्रमात्
        सप्त-स्वर्गा-अधिकारस्-ततश्-चतुर्-मनूनाम्-आविर्भाव: ||
    
    
        11. तत: भूत-जयाद्-अणिमादि-ऐश्वर्यस्-आविर्भाव: ||
      
      
        12. तत: सृष्टि-स्थिति-प्रलय-ज्ञानात् सर्व-निवृत्ति: |
      
      
        तदा माया-अतिक्रमे आत्मन: परमात्मनि दर्शनात् कैवल्यम् ||
      
      
        ---
      
      
        Quote (in Conclusion):
      
      
        नलिनी-दल-गत-जलम्-अतितरलं तद्वत्-जीवनम्-अतिशय-चपलम् |
      
      
        क्षणम्-इह सज्जन-सङ्गतिर्-एका भवति भव-आर्णव-तरणे नौका ||
      
      
        - श्री आदि शंकराचार्य 
      
      
        ---
      
      
    ॐ तत् सत् ब्रह्मार्पणमस्तु ||
  
  

 
 
 
 
Send Your Comments to phdsiva@mccrf.org